Buddhagaṇḍīstavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

बुद्धगण्डीस्तवः

buddhagaṇḍīstavaḥ

ācārya-aśvaghoṣakṛtaḥ


yaḥ pūrvaṃ bodhimūle ravigamanapathe māragānnṛtyagītān

gaṃgau gaṃgau gagaṃgau ghaghanaghanamṛdudvandvamantrairajasraiḥ |

yaḥ strībhirdivyarūpairuparatarabhituṃ dūdubhirdurbhidūrbhiḥ

kṣobhaṃ naivābhiyātaḥ suranaranamitaḥ pātu vaḥ śākyasiṃhaḥ || 1 ||



yaḥ kandarpāṅganānāṃ kakahakahakahā hāhaheti prahāsai-

ryaḥ sphītāḍambarāṇāṃ taṭiti taṭataṭā tātaṭīti pralāpaiḥ |

kutkud budbud kukūcit kukuhakuhakuhaiḥ kiṅkarāṇāṃ ca vāgbhi-

rno trasyaḥ so'stu saumyaḥ śrutasakalamalaḥ śāntaye vo munīndraḥ || 2 ||



bhrūkṣepāpāṅgabhaṅgaiḥ smaraśaravilasatpakṣmatārākṣipātaiḥ

prauḍhānaṅgāṅganānāṃ lalitabhujalatālāsyalīlāyitāṅgaiḥ |

savrīḍaiḥ sasmitoktaiḥ kalamṛdumadhurāmodaramyairvacobhi-

rbhrāntiṃ ceto na citraṃ smarabalajayino yasya tasmai namo'stu || 3 ||



urvīṃ sañcālayantaḥ kharaśaranikaraiśchādayantoḥntarīkṣaṃ

jvālābhiḥ krodhaṃvahnerjvalitadaśadiśaḥ kṣobhayanto'mburāśim |

helotkhātāsicakrakrakacapaṭuravārāviṇo māravīrāḥ

maitrīśastreṇa yena prasabhamabhijitāḥ pātu vaḥ so munīndraḥ || 4 ||



visphūrjajjātakopaprakaṭitavikaṭāṭopanirghoṣaghoraṃ

garjajjīmūtajālaprakaṭagajaghaṭāṭopabaddhāndhakāram |

kandarpoddāmavahnisphuradasikiraṇodbhāsitāśeṣaviśvaṃ

puṣpeṣoḥ sainyamuccairjhaṭiti vighaṭitaṃ yena buddhaḥ sa vo'vyāt || 5 ||



divyairākaṇaṃpūraiḥ kamaladalanibhaiḥ pakṣmalairlolatārai-

rbhāvasnigdhairvidagdhaiḥ pracalitalalitaiḥ sasmitairbhrūvilāsaiḥ |

netrairmārāṅganānāṃ parigatavalayairlohitāntairaśāntai-

rnākṛṣṭaḥ sarvathā yastamahamṛṣivaraṃ vāntadoṣaṃ namāmi || 6 ||



nodbhrāntaṃ yasya cittaṃ sphuṭavikaṭasaṭāntotkaṭairlolajihvai-

rmāraiḥ śūlāgrahastairgajaturagamukhaiḥ siṃhaśārdūlavaktraiḥ |

pradyumnaḥ kāmadevastṛṇavadagaṇito yena saṃrambhabhīruḥ

saṃbuddhaḥ pātu yuṣmān vyapagatakaluṣo lokanātho munīndraḥ || 7 ||



akṣobhyā yasya buddhirdharaṇinaganadīsāgarāmbhodharadbhi-

rgarjadbhirmāravīrairvividhamukhaśatairghorarūpairanantaiḥ |

yenāsau puṣpaketustṛṇavadagaṇitaḥ sarvavid vītarāgaḥ

sa śrīmān buddhavīraḥ kaluṣabhayaharaḥ pātu vo vītarāgaḥ || 8 ||



mārānīkairmahograirasiparaśudhanuḥśaktiśūlāgrahastai-

rulkāpātairanekairgahanapaṭuravairbhīṣaṇairbhīmanādaiḥ |

na kṣubdhaṃ yasya cittaṃ girisamamacalaṃ gāḍhaparyaṅkabandhaṃ

taṃ vande vandanīyaṃ tribhavabhayaharaṃ buddhavīraṃ pravīram || 9 ||



uccairaṭṭāṭṭahāsaiḥ prakaṭapaṭubhaṭābaddhaghaṇṭai raṇadbhiḥ

sāṭopāsphoṭaṭaṅkasphuṭajaṭilajaṭaiḥ kiṅkaraiḥ koṭarākṣaiḥ |

bhagnaṃ kartu na śaktāḥ paṭupaṭahapaṭasphālanairyasya bodhau

dṛptānāṃ gṛdhrakūṭe paṭupaṭahapaṭuḥ so'stu vo buddhavīraḥ || 10 ||



kokaṇḍaṃ rāmakaṇḍaṃ pratibhayakuharaṃ darpadarpaṃ raṇāṇḍaṃ

ḍimbaṃ ḍimbaṃ ḍaḍimbaṃ ḍuha ḍuhaka ḍuhaṃ tṛṃkhalastṛṃkhalastṛm |

jhimbaṃ jhimbaṃ jhajhimbaṃ khamu khamu khamukhaṃ maṃkhu maṃkhuḥ khumaṃkhu-

rebhirdhvānairna bhītaḥ suravaranamitaḥ pātu vaḥ śākyasiṃhaḥ || 11 ||



yaṃ mārāṅgāradhārādharasamayasamārambhasaṃrambhayuktaṃ

naktaṃ mārāṅganānāṃ mukhakamalavanaśrīvipakṣaikapakṣā |

samyaksaṃbodhilakṣmīḥ śaśinamiva śaratkaumudī saṃprapede

tasyeyaṃ dharmadūtī dhvanati bhagavato dharmarājasya gaṇḍī || 12 ||



nighnannaprāptadṛṣṭiḥ kṣaṇamapi ca cirādantako yad durantaṃ

tasminnikṣiptacittāḥ kuruta sucariteṣvādaraṃ sarvakāle |

itthaṃ ratnatrayājñāmiva vadati muhuḥ prāṇināṃ yasya saiṣā-

meṣā śabdāyamānā prathitamukharadiṅmaṇḍalā dharmagaṇḍī || 13 ||



mārtaṇḍamaṇḍalamivoḍugaṇaṃ vijitya

bhātīha tīrthikajanaṃ jinaśāsanaṃ ca |

raṃramyate dharaṇimaṇḍalamaṇḍanasya

gaṇḍī yamasya jayaḍiṇḍimavatpracaṇḍā || 14 ||



yasyātyantaṃ dṛḍhatvaṃ jami jami ḍuḍubhaṃ rañjitenālināliṃ

ḍimbaṃ ḍimbaṃ ḍiḍimbaṃ ḍubhaḍubhaḍuḍubhaṃ nāḍivannāḍibhaṇḍam |

ruṇḍaṃ ruṇḍaṃ ruruṇḍaṃ yaralava khakhumaṃ maṃkhumaṃkhuḥ khumaṃkhuḥ

paśya tvaṃ jīvaloke daśabalabalinaḥ pīḍyate mārasainyam || 15 ||



bhūkampotkampajātā pracalitavasudhā kampate merurāja

uttrastā devasaṃghā grahagaṇasahitā nāgarājāḥ samastāḥ |

śrutvā gaṇḍīṃ pracaṇḍāṃ vividhabhayakarīṃ trāsanīṃ tairthikānāṃ

bauddhānāṃ śāntihetoḥ pratiraṇati mahīṃ rāvayantīva sadyaḥ || 16 ||



eṣā vihāraśikhare pravirauti gaṇḍī

meghasvanena kurute ca manojñaghoṣān |

māteva vatsalatayā subahirgatāṃśca

putrān samāhvayati bhojanakālagaṇḍī || 17 ||



saṃsāracakraparivartanatatparasya

buddhasya sarvaguṇaratnavibhūṣitasya |

nādaṃ karoti suradundubhitulyaghoṣā

gaṇḍī samastaduritāni nivārayantī || 18 ||



eṣā hi gaṇḍī raṇate narāṇāṃ

saṃbodhinī devanarāsurāṇām |

bhadrāḥ śṛṇudhvaṃ sugatasya gaṇḍī-

māpūritāṃ bhikṣugaṇaiḥ samagraiḥ || 19 ||



nāgaiḥ saṃvartakālakṣubhitajaladharākāravad vyomni kīrṇaiḥ

kvāsmin vighvaṃsaśaṅkā bhayacakitajanaistatpratīkārahetoḥ |

kurvantyadyāpi yasyā dhvanimupaśamitāśeṣatīrthyāvalepaṃ

sā gaṇḍī pātu yuṣmān sakalamunivaraiḥ sthāpitā dharmavṛddhyai || 20 ||



eṣā surāsuramahoragasatkṛtasya

śāntiṃ parāmupagatasya tathāgatasya |

gaṇḍī raṇatyamaradundubhitulyaghoṣān

kṛtvānyatīrthyahṛdayāni vidārayantī || 21 ||



puṇye tatparamānasā bhavata bhoḥ svargāpavargaprade

pāpaṃ durgatidāyakaṃ kuruta mā lokāścalaṃ jīvitam |

itthaṃ madhyavilīnabhṛṅgavirutaṃ yatnānnivāryaṃ mayā

mārāreścaraṇābjayorvinihitaḥ puṣpāñjaliḥ pātu vaḥ || 22 ||



muñjadbhiḥ kusumāni tūryaraṇitairāpūrayadbhirdiśo

jojokārapuraḥsaraiḥ suragaṇaiḥ śakrādibhiḥ sādaraiḥ |

svargād yasya bhuvaṃ kilāvatarato dattānuyātrā ciraṃ

tasyāvyāt karuṇānidherbhagavato gaṇḍī pracaṇḍā jagat || 23 ||



gatvā sapta padāni māturudarānniṣkrāntamātraḥ svayaṃ

saṃsāraśravasaṃ mameti vacanaṃ provāca yo'nanyadhīḥ |

yasminnātmabhuve punastribhuvanaṃ bhrājiṣṇvabhivyāhṛtaṃ

kuryādvaḥ sugatasya tasya jayino gaṇḍī tamaḥkhaṇḍinī || 24 ||



jitvā mārabalaṃ mahābhayakaraṃ kṛtvā ca doṣakṣayaṃ

sarvajñaṃ padamāpa yat suruciraṃ tatraiva rātrau bahiḥ |

tasyāśeṣaguṇākarasya sudhiyo buddhasya śuddhātmano

gaṇḍī khaṇḍitacaṇḍakilviṣaharā bhūyād vibhūtyai nṛṇām || 25 ||



brahmā jihma ivābhavat suragururgarvaṃ jahau sarvathā

śarvaḥ kharvamatirbabhūva bhagavān viṣṇuśca tūṣṇīṃ sthitaḥ |

itthaṃ yadguṇakīrtaneṣu vibudhā yātā hriyā mūkatāṃ

gaṇḍī tasya muneriyaṃ jayati vaḥ pāyādapāyājjagat || 26 ||



brahmādityaśaśāṅkaśaṅkaraśatākṣopendrayakṣādayo

gandharvoragakinnarāsurasamīrapretapīḍāmbarāḥ |

ye tiṣṭhantyamarā narā kṣititale pātālalokeṣu ca

śrotuṃ dharmamimaṃ tathāgataguroḥ sarve samāyāntu te || 27 ||



yasyā janmani dīnahīnamatayaḥ prāpuḥ śucaṃ tīrthikāḥ

harṣotkarṣaviśeṣavardhitadhiyo bauddhā dhṛtiṃ lebhire |

yāmāsādya guṇāḥ prayānti vitatiṃ doṣā vrajanti kṣayaṃ

sā gaṇḍī kalikālakalmaṣaharā bhūyād bhavadbhūtaye || 28 ||



yāṃ natvā vidhivad viśuddhamatayo gacchanti tuṅgāṃ gatiṃ

yasyāḥ kṣiprataraṃ prayānti vivaśāḥ sarve vipakṣāḥ kṣayam |

dhvastavyastasamastamohapaṭalā sā dharmagaṇḍī muneḥ

saṃbhūyād bhavabhāvisādhvasabhide yuṣmākamāyuṣmatām || 29 ||



śrutvā yāṃ patitā mahītalamalaṃ brahmādayaḥ svarbhuvaḥ

kampante dharaṇīdharāḥ kṣitirapi kṣipraṃ gatā kṣmātalam |

tīrthyānāṃ bhayakāriṇī parahitāyārambhaśuddhātmanāṃ

bauddhānāmupaśāntaye sapadi sā saṃtāḍyatāṃ gaṇḍikā || 30 ||



prauḍhālīḍhābhiruḍho gurutaracaraṇakrāntagaurīstanāgraṃ

sarvajñasyottarāṅgaṃ sphuṭavikaṭaśatā garjayan vajramukhyā |

jvālāmālojjvalāṅgaṃ tribhuvanavivaravyāptahuṃkārabhīmo

baddhavyābaddhamaulirjayati suranarādityacandrāsurendraḥ || 31 ||



pīnottuṅgastanīnāṃ hariṇadṛśadṛśāṃ haṃsalīlāgatīnāṃ

daṃ daṃ daṃ daṃ da daṃ daṃ tani tani tanitastālikā kāminīnām |

tuṃ tuṃ tuṃ tuṃ tatuṃ tuṃ nakaṭinamabhito gītito gītavādyaiḥ

ṭuṃ ṭuṃ ṭuṃ ṭuṃ ṭuṭuṃ ṭuṃ ṭumiti mitanatā hanyate gaṇḍikeyam || 32 ||



buddhagaṇḍī samāptā |

kṛtiriyamācāryaśrī-aśvaghoṣapādānām |